काङ्क्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षणीयः
काङ्क्षणीयौ
काङ्क्षणीयाः
सम्बोधन
काङ्क्षणीय
काङ्क्षणीयौ
काङ्क्षणीयाः
द्वितीया
काङ्क्षणीयम्
काङ्क्षणीयौ
काङ्क्षणीयान्
तृतीया
काङ्क्षणीयेन
काङ्क्षणीयाभ्याम्
काङ्क्षणीयैः
चतुर्थी
काङ्क्षणीयाय
काङ्क्षणीयाभ्याम्
काङ्क्षणीयेभ्यः
पञ्चमी
काङ्क्षणीयात् / काङ्क्षणीयाद्
काङ्क्षणीयाभ्याम्
काङ्क्षणीयेभ्यः
षष्ठी
काङ्क्षणीयस्य
काङ्क्षणीययोः
काङ्क्षणीयानाम्
सप्तमी
काङ्क्षणीये
काङ्क्षणीययोः
काङ्क्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षणीयः
काङ्क्षणीयौ
काङ्क्षणीयाः
सम्बोधन
काङ्क्षणीय
काङ्क्षणीयौ
काङ्क्षणीयाः
द्वितीया
काङ्क्षणीयम्
काङ्क्षणीयौ
काङ्क्षणीयान्
तृतीया
काङ्क्षणीयेन
काङ्क्षणीयाभ्याम्
काङ्क्षणीयैः
चतुर्थी
काङ्क्षणीयाय
काङ्क्षणीयाभ्याम्
काङ्क्षणीयेभ्यः
पञ्चमी
काङ्क्षणीयात् / काङ्क्षणीयाद्
काङ्क्षणीयाभ्याम्
काङ्क्षणीयेभ्यः
षष्ठी
काङ्क्षणीयस्य
काङ्क्षणीययोः
काङ्क्षणीयानाम्
सप्तमी
काङ्क्षणीये
काङ्क्षणीययोः
काङ्क्षणीयेषु


अन्याः