काङ्क्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षकः
काङ्क्षकौ
काङ्क्षकाः
सम्बोधन
काङ्क्षक
काङ्क्षकौ
काङ्क्षकाः
द्वितीया
काङ्क्षकम्
काङ्क्षकौ
काङ्क्षकान्
तृतीया
काङ्क्षकेण
काङ्क्षकाभ्याम्
काङ्क्षकैः
चतुर्थी
काङ्क्षकाय
काङ्क्षकाभ्याम्
काङ्क्षकेभ्यः
पञ्चमी
काङ्क्षकात् / काङ्क्षकाद्
काङ्क्षकाभ्याम्
काङ्क्षकेभ्यः
षष्ठी
काङ्क्षकस्य
काङ्क्षकयोः
काङ्क्षकाणाम्
सप्तमी
काङ्क्षके
काङ्क्षकयोः
काङ्क्षकेषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षकः
काङ्क्षकौ
काङ्क्षकाः
सम्बोधन
काङ्क्षक
काङ्क्षकौ
काङ्क्षकाः
द्वितीया
काङ्क्षकम्
काङ्क्षकौ
काङ्क्षकान्
तृतीया
काङ्क्षकेण
काङ्क्षकाभ्याम्
काङ्क्षकैः
चतुर्थी
काङ्क्षकाय
काङ्क्षकाभ्याम्
काङ्क्षकेभ्यः
पञ्चमी
काङ्क्षकात् / काङ्क्षकाद्
काङ्क्षकाभ्याम्
काङ्क्षकेभ्यः
षष्ठी
काङ्क्षकस्य
काङ्क्षकयोः
काङ्क्षकाणाम्
सप्तमी
काङ्क्षके
काङ्क्षकयोः
काङ्क्षकेषु


अन्याः