कसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कसितव्यः
कसितव्यौ
कसितव्याः
सम्बोधन
कसितव्य
कसितव्यौ
कसितव्याः
द्वितीया
कसितव्यम्
कसितव्यौ
कसितव्यान्
तृतीया
कसितव्येन
कसितव्याभ्याम्
कसितव्यैः
चतुर्थी
कसितव्याय
कसितव्याभ्याम्
कसितव्येभ्यः
पञ्चमी
कसितव्यात् / कसितव्याद्
कसितव्याभ्याम्
कसितव्येभ्यः
षष्ठी
कसितव्यस्य
कसितव्ययोः
कसितव्यानाम्
सप्तमी
कसितव्ये
कसितव्ययोः
कसितव्येषु
 
एक
द्वि
बहु
प्रथमा
कसितव्यः
कसितव्यौ
कसितव्याः
सम्बोधन
कसितव्य
कसितव्यौ
कसितव्याः
द्वितीया
कसितव्यम्
कसितव्यौ
कसितव्यान्
तृतीया
कसितव्येन
कसितव्याभ्याम्
कसितव्यैः
चतुर्थी
कसितव्याय
कसितव्याभ्याम्
कसितव्येभ्यः
पञ्चमी
कसितव्यात् / कसितव्याद्
कसितव्याभ्याम्
कसितव्येभ्यः
षष्ठी
कसितव्यस्य
कसितव्ययोः
कसितव्यानाम्
सप्तमी
कसितव्ये
कसितव्ययोः
कसितव्येषु


अन्याः