कषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कषितः
कषितौ
कषिताः
सम्बोधन
कषित
कषितौ
कषिताः
द्वितीया
कषितम्
कषितौ
कषितान्
तृतीया
कषितेन
कषिताभ्याम्
कषितैः
चतुर्थी
कषिताय
कषिताभ्याम्
कषितेभ्यः
पञ्चमी
कषितात् / कषिताद्
कषिताभ्याम्
कषितेभ्यः
षष्ठी
कषितस्य
कषितयोः
कषितानाम्
सप्तमी
कषिते
कषितयोः
कषितेषु
 
एक
द्वि
बहु
प्रथमा
कषितः
कषितौ
कषिताः
सम्बोधन
कषित
कषितौ
कषिताः
द्वितीया
कषितम्
कषितौ
कषितान्
तृतीया
कषितेन
कषिताभ्याम्
कषितैः
चतुर्थी
कषिताय
कषिताभ्याम्
कषितेभ्यः
पञ्चमी
कषितात् / कषिताद्
कषिताभ्याम्
कषितेभ्यः
षष्ठी
कषितस्य
कषितयोः
कषितानाम्
सप्तमी
कषिते
कषितयोः
कषितेषु


अन्याः