कश्यप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कश्यपः
कश्यपौ
कश्यपाः
सम्बोधन
कश्यप
कश्यपौ
कश्यपाः
द्वितीया
कश्यपम्
कश्यपौ
कश्यपान्
तृतीया
कश्यपेन
कश्यपाभ्याम्
कश्यपैः
चतुर्थी
कश्यपाय
कश्यपाभ्याम्
कश्यपेभ्यः
पञ्चमी
कश्यपात् / कश्यपाद्
कश्यपाभ्याम्
कश्यपेभ्यः
षष्ठी
कश्यपस्य
कश्यपयोः
कश्यपानाम्
सप्तमी
कश्यपे
कश्यपयोः
कश्यपेषु
 
एक
द्वि
बहु
प्रथमा
कश्यपः
कश्यपौ
कश्यपाः
सम्बोधन
कश्यप
कश्यपौ
कश्यपाः
द्वितीया
कश्यपम्
कश्यपौ
कश्यपान्
तृतीया
कश्यपेन
कश्यपाभ्याम्
कश्यपैः
चतुर्थी
कश्यपाय
कश्यपाभ्याम्
कश्यपेभ्यः
पञ्चमी
कश्यपात् / कश्यपाद्
कश्यपाभ्याम्
कश्यपेभ्यः
षष्ठी
कश्यपस्य
कश्यपयोः
कश्यपानाम्
सप्तमी
कश्यपे
कश्यपयोः
कश्यपेषु