कशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कशितव्यः
कशितव्यौ
कशितव्याः
सम्बोधन
कशितव्य
कशितव्यौ
कशितव्याः
द्वितीया
कशितव्यम्
कशितव्यौ
कशितव्यान्
तृतीया
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
चतुर्थी
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
पञ्चमी
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
षष्ठी
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
सप्तमी
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
एक
द्वि
बहु
प्रथमा
कशितव्यः
कशितव्यौ
कशितव्याः
सम्बोधन
कशितव्य
कशितव्यौ
कशितव्याः
द्वितीया
कशितव्यम्
कशितव्यौ
कशितव्यान्
तृतीया
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
चतुर्थी
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
पञ्चमी
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
षष्ठी
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
सप्तमी
कशितव्ये
कशितव्ययोः
कशितव्येषु


अन्याः