कशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कशनीयः
कशनीयौ
कशनीयाः
सम्बोधन
कशनीय
कशनीयौ
कशनीयाः
द्वितीया
कशनीयम्
कशनीयौ
कशनीयान्
तृतीया
कशनीयेन
कशनीयाभ्याम्
कशनीयैः
चतुर्थी
कशनीयाय
कशनीयाभ्याम्
कशनीयेभ्यः
पञ्चमी
कशनीयात् / कशनीयाद्
कशनीयाभ्याम्
कशनीयेभ्यः
षष्ठी
कशनीयस्य
कशनीययोः
कशनीयानाम्
सप्तमी
कशनीये
कशनीययोः
कशनीयेषु
 
एक
द्वि
बहु
प्रथमा
कशनीयः
कशनीयौ
कशनीयाः
सम्बोधन
कशनीय
कशनीयौ
कशनीयाः
द्वितीया
कशनीयम्
कशनीयौ
कशनीयान्
तृतीया
कशनीयेन
कशनीयाभ्याम्
कशनीयैः
चतुर्थी
कशनीयाय
कशनीयाभ्याम्
कशनीयेभ्यः
पञ्चमी
कशनीयात् / कशनीयाद्
कशनीयाभ्याम्
कशनीयेभ्यः
षष्ठी
कशनीयस्य
कशनीययोः
कशनीयानाम्
सप्तमी
कशनीये
कशनीययोः
कशनीयेषु


अन्याः