कल्लोलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लोलितः
कल्लोलितौ
कल्लोलिताः
सम्बोधन
कल्लोलित
कल्लोलितौ
कल्लोलिताः
द्वितीया
कल्लोलितम्
कल्लोलितौ
कल्लोलितान्
तृतीया
कल्लोलितेन
कल्लोलिताभ्याम्
कल्लोलितैः
चतुर्थी
कल्लोलिताय
कल्लोलिताभ्याम्
कल्लोलितेभ्यः
पञ्चमी
कल्लोलितात् / कल्लोलिताद्
कल्लोलिताभ्याम्
कल्लोलितेभ्यः
षष्ठी
कल्लोलितस्य
कल्लोलितयोः
कल्लोलितानाम्
सप्तमी
कल्लोलिते
कल्लोलितयोः
कल्लोलितेषु
 
एक
द्वि
बहु
प्रथमा
कल्लोलितः
कल्लोलितौ
कल्लोलिताः
सम्बोधन
कल्लोलित
कल्लोलितौ
कल्लोलिताः
द्वितीया
कल्लोलितम्
कल्लोलितौ
कल्लोलितान्
तृतीया
कल्लोलितेन
कल्लोलिताभ्याम्
कल्लोलितैः
चतुर्थी
कल्लोलिताय
कल्लोलिताभ्याम्
कल्लोलितेभ्यः
पञ्चमी
कल्लोलितात् / कल्लोलिताद्
कल्लोलिताभ्याम्
कल्लोलितेभ्यः
षष्ठी
कल्लोलितस्य
कल्लोलितयोः
कल्लोलितानाम्
सप्तमी
कल्लोलिते
कल्लोलितयोः
कल्लोलितेषु


अन्याः