कल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लनीयः
कल्लनीयौ
कल्लनीयाः
सम्बोधन
कल्लनीय
कल्लनीयौ
कल्लनीयाः
द्वितीया
कल्लनीयम्
कल्लनीयौ
कल्लनीयान्
तृतीया
कल्लनीयेन
कल्लनीयाभ्याम्
कल्लनीयैः
चतुर्थी
कल्लनीयाय
कल्लनीयाभ्याम्
कल्लनीयेभ्यः
पञ्चमी
कल्लनीयात् / कल्लनीयाद्
कल्लनीयाभ्याम्
कल्लनीयेभ्यः
षष्ठी
कल्लनीयस्य
कल्लनीययोः
कल्लनीयानाम्
सप्तमी
कल्लनीये
कल्लनीययोः
कल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
कल्लनीयः
कल्लनीयौ
कल्लनीयाः
सम्बोधन
कल्लनीय
कल्लनीयौ
कल्लनीयाः
द्वितीया
कल्लनीयम्
कल्लनीयौ
कल्लनीयान्
तृतीया
कल्लनीयेन
कल्लनीयाभ्याम्
कल्लनीयैः
चतुर्थी
कल्लनीयाय
कल्लनीयाभ्याम्
कल्लनीयेभ्यः
पञ्चमी
कल्लनीयात् / कल्लनीयाद्
कल्लनीयाभ्याम्
कल्लनीयेभ्यः
षष्ठी
कल्लनीयस्य
कल्लनीययोः
कल्लनीयानाम्
सप्तमी
कल्लनीये
कल्लनीययोः
कल्लनीयेषु


अन्याः