कल्लक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लकः
कल्लकौ
कल्लकाः
सम्बोधन
कल्लक
कल्लकौ
कल्लकाः
द्वितीया
कल्लकम्
कल्लकौ
कल्लकान्
तृतीया
कल्लकेन
कल्लकाभ्याम्
कल्लकैः
चतुर्थी
कल्लकाय
कल्लकाभ्याम्
कल्लकेभ्यः
पञ्चमी
कल्लकात् / कल्लकाद्
कल्लकाभ्याम्
कल्लकेभ्यः
षष्ठी
कल्लकस्य
कल्लकयोः
कल्लकानाम्
सप्तमी
कल्लके
कल्लकयोः
कल्लकेषु
 
एक
द्वि
बहु
प्रथमा
कल्लकः
कल्लकौ
कल्लकाः
सम्बोधन
कल्लक
कल्लकौ
कल्लकाः
द्वितीया
कल्लकम्
कल्लकौ
कल्लकान्
तृतीया
कल्लकेन
कल्लकाभ्याम्
कल्लकैः
चतुर्थी
कल्लकाय
कल्लकाभ्याम्
कल्लकेभ्यः
पञ्चमी
कल्लकात् / कल्लकाद्
कल्लकाभ्याम्
कल्लकेभ्यः
षष्ठी
कल्लकस्य
कल्लकयोः
कल्लकानाम्
सप्तमी
कल्लके
कल्लकयोः
कल्लकेषु


अन्याः