कल्प्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
सम्बोधन
कल्प्तः / कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
द्वितीया
कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
तृतीया
कल्प्त्रा / कल्प्तृणा
कल्प्तृभ्याम्
कल्प्तृभिः
चतुर्थी
कल्प्त्रे / कल्प्तृणे
कल्प्तृभ्याम्
कल्प्तृभ्यः
पञ्चमी
कल्प्तुः / कल्प्तृणः
कल्प्तृभ्याम्
कल्प्तृभ्यः
षष्ठी
कल्प्तुः / कल्प्तृणः
कल्प्त्रोः / कल्प्तृणोः
कल्प्तॄणाम्
सप्तमी
कल्प्तरि / कल्प्तृणि
कल्प्त्रोः / कल्प्तृणोः
कल्प्तृषु
 
एक
द्वि
बहु
प्रथमा
कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
सम्बोधन
कल्प्तः / कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
द्वितीया
कल्प्तृ
कल्प्तृणी
कल्प्तॄणि
तृतीया
कल्प्त्रा / कल्प्तृणा
कल्प्तृभ्याम्
कल्प्तृभिः
चतुर्थी
कल्प्त्रे / कल्प्तृणे
कल्प्तृभ्याम्
कल्प्तृभ्यः
पञ्चमी
कल्प्तुः / कल्प्तृणः
कल्प्तृभ्याम्
कल्प्तृभ्यः
षष्ठी
कल्प्तुः / कल्प्तृणः
कल्प्त्रोः / कल्प्तृणोः
कल्प्तॄणाम्
सप्तमी
कल्प्तरि / कल्प्तृणि
कल्प्त्रोः / कल्प्तृणोः
कल्प्तृषु


अन्याः