कल्प्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्तव्यम्
कल्प्तव्ये
कल्प्तव्यानि
सम्बोधन
कल्प्तव्य
कल्प्तव्ये
कल्प्तव्यानि
द्वितीया
कल्प्तव्यम्
कल्प्तव्ये
कल्प्तव्यानि
तृतीया
कल्प्तव्येन
कल्प्तव्याभ्याम्
कल्प्तव्यैः
चतुर्थी
कल्प्तव्याय
कल्प्तव्याभ्याम्
कल्प्तव्येभ्यः
पञ्चमी
कल्प्तव्यात् / कल्प्तव्याद्
कल्प्तव्याभ्याम्
कल्प्तव्येभ्यः
षष्ठी
कल्प्तव्यस्य
कल्प्तव्ययोः
कल्प्तव्यानाम्
सप्तमी
कल्प्तव्ये
कल्प्तव्ययोः
कल्प्तव्येषु
 
एक
द्वि
बहु
प्रथमा
कल्प्तव्यम्
कल्प्तव्ये
कल्प्तव्यानि
सम्बोधन
कल्प्तव्य
कल्प्तव्ये
कल्प्तव्यानि
द्वितीया
कल्प्तव्यम्
कल्प्तव्ये
कल्प्तव्यानि
तृतीया
कल्प्तव्येन
कल्प्तव्याभ्याम्
कल्प्तव्यैः
चतुर्थी
कल्प्तव्याय
कल्प्तव्याभ्याम्
कल्प्तव्येभ्यः
पञ्चमी
कल्प्तव्यात् / कल्प्तव्याद्
कल्प्तव्याभ्याम्
कल्प्तव्येभ्यः
षष्ठी
कल्प्तव्यस्य
कल्प्तव्ययोः
कल्प्तव्यानाम्
सप्तमी
कल्प्तव्ये
कल्प्तव्ययोः
कल्प्तव्येषु


अन्याः