कल्प्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्तव्या
कल्प्तव्ये
कल्प्तव्याः
सम्बोधन
कल्प्तव्ये
कल्प्तव्ये
कल्प्तव्याः
द्वितीया
कल्प्तव्याम्
कल्प्तव्ये
कल्प्तव्याः
तृतीया
कल्प्तव्यया
कल्प्तव्याभ्याम्
कल्प्तव्याभिः
चतुर्थी
कल्प्तव्यायै
कल्प्तव्याभ्याम्
कल्प्तव्याभ्यः
पञ्चमी
कल्प्तव्यायाः
कल्प्तव्याभ्याम्
कल्प्तव्याभ्यः
षष्ठी
कल्प्तव्यायाः
कल्प्तव्ययोः
कल्प्तव्यानाम्
सप्तमी
कल्प्तव्यायाम्
कल्प्तव्ययोः
कल्प्तव्यासु
 
एक
द्वि
बहु
प्रथमा
कल्प्तव्या
कल्प्तव्ये
कल्प्तव्याः
सम्बोधन
कल्प्तव्ये
कल्प्तव्ये
कल्प्तव्याः
द्वितीया
कल्प्तव्याम्
कल्प्तव्ये
कल्प्तव्याः
तृतीया
कल्प्तव्यया
कल्प्तव्याभ्याम्
कल्प्तव्याभिः
चतुर्थी
कल्प्तव्यायै
कल्प्तव्याभ्याम्
कल्प्तव्याभ्यः
पञ्चमी
कल्प्तव्यायाः
कल्प्तव्याभ्याम्
कल्प्तव्याभ्यः
षष्ठी
कल्प्तव्यायाः
कल्प्तव्ययोः
कल्प्तव्यानाम्
सप्तमी
कल्प्तव्यायाम्
कल्प्तव्ययोः
कल्प्तव्यासु


अन्याः