कल्पित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पित्री
कल्पित्र्यौ
कल्पित्र्यः
सम्बोधन
कल्पित्रि
कल्पित्र्यौ
कल्पित्र्यः
द्वितीया
कल्पित्रीम्
कल्पित्र्यौ
कल्पित्रीः
तृतीया
कल्पित्र्या
कल्पित्रीभ्याम्
कल्पित्रीभिः
चतुर्थी
कल्पित्र्यै
कल्पित्रीभ्याम्
कल्पित्रीभ्यः
पञ्चमी
कल्पित्र्याः
कल्पित्रीभ्याम्
कल्पित्रीभ्यः
षष्ठी
कल्पित्र्याः
कल्पित्र्योः
कल्पित्रीणाम्
सप्तमी
कल्पित्र्याम्
कल्पित्र्योः
कल्पित्रीषु
 
एक
द्वि
बहु
प्रथमा
कल्पित्री
कल्पित्र्यौ
कल्पित्र्यः
सम्बोधन
कल्पित्रि
कल्पित्र्यौ
कल्पित्र्यः
द्वितीया
कल्पित्रीम्
कल्पित्र्यौ
कल्पित्रीः
तृतीया
कल्पित्र्या
कल्पित्रीभ्याम्
कल्पित्रीभिः
चतुर्थी
कल्पित्र्यै
कल्पित्रीभ्याम्
कल्पित्रीभ्यः
पञ्चमी
कल्पित्र्याः
कल्पित्रीभ्याम्
कल्पित्रीभ्यः
षष्ठी
कल्पित्र्याः
कल्पित्र्योः
कल्पित्रीणाम्
सप्तमी
कल्पित्र्याम्
कल्पित्र्योः
कल्पित्रीषु


अन्याः