कल्पितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पितृ
कल्पितृणी
कल्पितॄणि
सम्बोधन
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
द्वितीया
कल्पितृ
कल्पितृणी
कल्पितॄणि
तृतीया
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
चतुर्थी
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
पञ्चमी
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
षष्ठी
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
सप्तमी
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
एक
द्वि
बहु
प्रथमा
कल्पितृ
कल्पितृणी
कल्पितॄणि
सम्बोधन
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
द्वितीया
कल्पितृ
कल्पितृणी
कल्पितॄणि
तृतीया
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
चतुर्थी
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
पञ्चमी
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
षष्ठी
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
सप्तमी
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


अन्याः