कल्पितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पिता
कल्पितारौ
कल्पितारः
सम्बोधन
कल्पितः
कल्पितारौ
कल्पितारः
द्वितीया
कल्पितारम्
कल्पितारौ
कल्पितॄन्
तृतीया
कल्पित्रा
कल्पितृभ्याम्
कल्पितृभिः
चतुर्थी
कल्पित्रे
कल्पितृभ्याम्
कल्पितृभ्यः
पञ्चमी
कल्पितुः
कल्पितृभ्याम्
कल्पितृभ्यः
षष्ठी
कल्पितुः
कल्पित्रोः
कल्पितॄणाम्
सप्तमी
कल्पितरि
कल्पित्रोः
कल्पितृषु
 
एक
द्वि
बहु
प्रथमा
कल्पिता
कल्पितारौ
कल्पितारः
सम्बोधन
कल्पितः
कल्पितारौ
कल्पितारः
द्वितीया
कल्पितारम्
कल्पितारौ
कल्पितॄन्
तृतीया
कल्पित्रा
कल्पितृभ्याम्
कल्पितृभिः
चतुर्थी
कल्पित्रे
कल्पितृभ्याम्
कल्पितृभ्यः
पञ्चमी
कल्पितुः
कल्पितृभ्याम्
कल्पितृभ्यः
षष्ठी
कल्पितुः
कल्पित्रोः
कल्पितॄणाम्
सप्तमी
कल्पितरि
कल्पित्रोः
कल्पितृषु


अन्याः