कल्पितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पितव्या
कल्पितव्ये
कल्पितव्याः
सम्बोधन
कल्पितव्ये
कल्पितव्ये
कल्पितव्याः
द्वितीया
कल्पितव्याम्
कल्पितव्ये
कल्पितव्याः
तृतीया
कल्पितव्यया
कल्पितव्याभ्याम्
कल्पितव्याभिः
चतुर्थी
कल्पितव्यायै
कल्पितव्याभ्याम्
कल्पितव्याभ्यः
पञ्चमी
कल्पितव्यायाः
कल्पितव्याभ्याम्
कल्पितव्याभ्यः
षष्ठी
कल्पितव्यायाः
कल्पितव्ययोः
कल्पितव्यानाम्
सप्तमी
कल्पितव्यायाम्
कल्पितव्ययोः
कल्पितव्यासु
 
एक
द्वि
बहु
प्रथमा
कल्पितव्या
कल्पितव्ये
कल्पितव्याः
सम्बोधन
कल्पितव्ये
कल्पितव्ये
कल्पितव्याः
द्वितीया
कल्पितव्याम्
कल्पितव्ये
कल्पितव्याः
तृतीया
कल्पितव्यया
कल्पितव्याभ्याम्
कल्पितव्याभिः
चतुर्थी
कल्पितव्यायै
कल्पितव्याभ्याम्
कल्पितव्याभ्यः
पञ्चमी
कल्पितव्यायाः
कल्पितव्याभ्याम्
कल्पितव्याभ्यः
षष्ठी
कल्पितव्यायाः
कल्पितव्ययोः
कल्पितव्यानाम्
सप्तमी
कल्पितव्यायाम्
कल्पितव्ययोः
कल्पितव्यासु


अन्याः