कल्पित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पितः
कल्पितौ
कल्पिताः
सम्बोधन
कल्पित
कल्पितौ
कल्पिताः
द्वितीया
कल्पितम्
कल्पितौ
कल्पितान्
तृतीया
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
चतुर्थी
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
पञ्चमी
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
षष्ठी
कल्पितस्य
कल्पितयोः
कल्पितानाम्
सप्तमी
कल्पिते
कल्पितयोः
कल्पितेषु
 
एक
द्वि
बहु
प्रथमा
कल्पितः
कल्पितौ
कल्पिताः
सम्बोधन
कल्पित
कल्पितौ
कल्पिताः
द्वितीया
कल्पितम्
कल्पितौ
कल्पितान्
तृतीया
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
चतुर्थी
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
पञ्चमी
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
षष्ठी
कल्पितस्य
कल्पितयोः
कल्पितानाम्
सप्तमी
कल्पिते
कल्पितयोः
कल्पितेषु


अन्याः