कल्पयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पयितव्या
कल्पयितव्ये
कल्पयितव्याः
सम्बोधन
कल्पयितव्ये
कल्पयितव्ये
कल्पयितव्याः
द्वितीया
कल्पयितव्याम्
कल्पयितव्ये
कल्पयितव्याः
तृतीया
कल्पयितव्यया
कल्पयितव्याभ्याम्
कल्पयितव्याभिः
चतुर्थी
कल्पयितव्यायै
कल्पयितव्याभ्याम्
कल्पयितव्याभ्यः
पञ्चमी
कल्पयितव्यायाः
कल्पयितव्याभ्याम्
कल्पयितव्याभ्यः
षष्ठी
कल्पयितव्यायाः
कल्पयितव्ययोः
कल्पयितव्यानाम्
सप्तमी
कल्पयितव्यायाम्
कल्पयितव्ययोः
कल्पयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कल्पयितव्या
कल्पयितव्ये
कल्पयितव्याः
सम्बोधन
कल्पयितव्ये
कल्पयितव्ये
कल्पयितव्याः
द्वितीया
कल्पयितव्याम्
कल्पयितव्ये
कल्पयितव्याः
तृतीया
कल्पयितव्यया
कल्पयितव्याभ्याम्
कल्पयितव्याभिः
चतुर्थी
कल्पयितव्यायै
कल्पयितव्याभ्याम्
कल्पयितव्याभ्यः
पञ्चमी
कल्पयितव्यायाः
कल्पयितव्याभ्याम्
कल्पयितव्याभ्यः
षष्ठी
कल्पयितव्यायाः
कल्पयितव्ययोः
कल्पयितव्यानाम्
सप्तमी
कल्पयितव्यायाम्
कल्पयितव्ययोः
कल्पयितव्यासु


अन्याः