कल्पमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पमाना
कल्पमाने
कल्पमानाः
सम्बोधन
कल्पमाने
कल्पमाने
कल्पमानाः
द्वितीया
कल्पमानाम्
कल्पमाने
कल्पमानाः
तृतीया
कल्पमानया
कल्पमानाभ्याम्
कल्पमानाभिः
चतुर्थी
कल्पमानायै
कल्पमानाभ्याम्
कल्पमानाभ्यः
पञ्चमी
कल्पमानायाः
कल्पमानाभ्याम्
कल्पमानाभ्यः
षष्ठी
कल्पमानायाः
कल्पमानयोः
कल्पमानानाम्
सप्तमी
कल्पमानायाम्
कल्पमानयोः
कल्पमानासु
 
एक
द्वि
बहु
प्रथमा
कल्पमाना
कल्पमाने
कल्पमानाः
सम्बोधन
कल्पमाने
कल्पमाने
कल्पमानाः
द्वितीया
कल्पमानाम्
कल्पमाने
कल्पमानाः
तृतीया
कल्पमानया
कल्पमानाभ्याम्
कल्पमानाभिः
चतुर्थी
कल्पमानायै
कल्पमानाभ्याम्
कल्पमानाभ्यः
पञ्चमी
कल्पमानायाः
कल्पमानाभ्याम्
कल्पमानाभ्यः
षष्ठी
कल्पमानायाः
कल्पमानयोः
कल्पमानानाम्
सप्तमी
कल्पमानायाम्
कल्पमानयोः
कल्पमानासु


अन्याः