कल्पमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पमानः
कल्पमानौ
कल्पमानाः
सम्बोधन
कल्पमान
कल्पमानौ
कल्पमानाः
द्वितीया
कल्पमानम्
कल्पमानौ
कल्पमानान्
तृतीया
कल्पमानेन
कल्पमानाभ्याम्
कल्पमानैः
चतुर्थी
कल्पमानाय
कल्पमानाभ्याम्
कल्पमानेभ्यः
पञ्चमी
कल्पमानात् / कल्पमानाद्
कल्पमानाभ्याम्
कल्पमानेभ्यः
षष्ठी
कल्पमानस्य
कल्पमानयोः
कल्पमानानाम्
सप्तमी
कल्पमाने
कल्पमानयोः
कल्पमानेषु
 
एक
द्वि
बहु
प्रथमा
कल्पमानः
कल्पमानौ
कल्पमानाः
सम्बोधन
कल्पमान
कल्पमानौ
कल्पमानाः
द्वितीया
कल्पमानम्
कल्पमानौ
कल्पमानान्
तृतीया
कल्पमानेन
कल्पमानाभ्याम्
कल्पमानैः
चतुर्थी
कल्पमानाय
कल्पमानाभ्याम्
कल्पमानेभ्यः
पञ्चमी
कल्पमानात् / कल्पमानाद्
कल्पमानाभ्याम्
कल्पमानेभ्यः
षष्ठी
कल्पमानस्य
कल्पमानयोः
कल्पमानानाम्
सप्तमी
कल्पमाने
कल्पमानयोः
कल्पमानेषु


अन्याः