कल्पनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पनीयम्
कल्पनीये
कल्पनीयानि
सम्बोधन
कल्पनीय
कल्पनीये
कल्पनीयानि
द्वितीया
कल्पनीयम्
कल्पनीये
कल्पनीयानि
तृतीया
कल्पनीयेन
कल्पनीयाभ्याम्
कल्पनीयैः
चतुर्थी
कल्पनीयाय
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
पञ्चमी
कल्पनीयात् / कल्पनीयाद्
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
षष्ठी
कल्पनीयस्य
कल्पनीययोः
कल्पनीयानाम्
सप्तमी
कल्पनीये
कल्पनीययोः
कल्पनीयेषु
 
एक
द्वि
बहु
प्रथमा
कल्पनीयम्
कल्पनीये
कल्पनीयानि
सम्बोधन
कल्पनीय
कल्पनीये
कल्पनीयानि
द्वितीया
कल्पनीयम्
कल्पनीये
कल्पनीयानि
तृतीया
कल्पनीयेन
कल्पनीयाभ्याम्
कल्पनीयैः
चतुर्थी
कल्पनीयाय
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
पञ्चमी
कल्पनीयात् / कल्पनीयाद्
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
षष्ठी
कल्पनीयस्य
कल्पनीययोः
कल्पनीयानाम्
सप्तमी
कल्पनीये
कल्पनीययोः
कल्पनीयेषु


अन्याः