कल्पन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पनम्
कल्पने
कल्पनानि
सम्बोधन
कल्पन
कल्पने
कल्पनानि
द्वितीया
कल्पनम्
कल्पने
कल्पनानि
तृतीया
कल्पनेन
कल्पनाभ्याम्
कल्पनैः
चतुर्थी
कल्पनाय
कल्पनाभ्याम्
कल्पनेभ्यः
पञ्चमी
कल्पनात् / कल्पनाद्
कल्पनाभ्याम्
कल्पनेभ्यः
षष्ठी
कल्पनस्य
कल्पनयोः
कल्पनानाम्
सप्तमी
कल्पने
कल्पनयोः
कल्पनेषु
 
एक
द्वि
बहु
प्रथमा
कल्पनम्
कल्पने
कल्पनानि
सम्बोधन
कल्पन
कल्पने
कल्पनानि
द्वितीया
कल्पनम्
कल्पने
कल्पनानि
तृतीया
कल्पनेन
कल्पनाभ्याम्
कल्पनैः
चतुर्थी
कल्पनाय
कल्पनाभ्याम्
कल्पनेभ्यः
पञ्चमी
कल्पनात् / कल्पनाद्
कल्पनाभ्याम्
कल्पनेभ्यः
षष्ठी
कल्पनस्य
कल्पनयोः
कल्पनानाम्
सप्तमी
कल्पने
कल्पनयोः
कल्पनेषु


अन्याः