कल्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पः
कल्पौ
कल्पाः
सम्बोधन
कल्प
कल्पौ
कल्पाः
द्वितीया
कल्पम्
कल्पौ
कल्पान्
तृतीया
कल्पेन
कल्पाभ्याम्
कल्पैः
चतुर्थी
कल्पाय
कल्पाभ्याम्
कल्पेभ्यः
पञ्चमी
कल्पात् / कल्पाद्
कल्पाभ्याम्
कल्पेभ्यः
षष्ठी
कल्पस्य
कल्पयोः
कल्पानाम्
सप्तमी
कल्पे
कल्पयोः
कल्पेषु
 
एक
द्वि
बहु
प्रथमा
कल्पः
कल्पौ
कल्पाः
सम्बोधन
कल्प
कल्पौ
कल्पाः
द्वितीया
कल्पम्
कल्पौ
कल्पान्
तृतीया
कल्पेन
कल्पाभ्याम्
कल्पैः
चतुर्थी
कल्पाय
कल्पाभ्याम्
कल्पेभ्यः
पञ्चमी
कल्पात् / कल्पाद्
कल्पाभ्याम्
कल्पेभ्यः
षष्ठी
कल्पस्य
कल्पयोः
कल्पानाम्
सप्तमी
कल्पे
कल्पयोः
कल्पेषु


अन्याः