कलह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलहः
कलहौ
कलहाः
सम्बोधन
कलह
कलहौ
कलहाः
द्वितीया
कलहम्
कलहौ
कलहान्
तृतीया
कलहेन
कलहाभ्याम्
कलहैः
चतुर्थी
कलहाय
कलहाभ्याम्
कलहेभ्यः
पञ्चमी
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
षष्ठी
कलहस्य
कलहयोः
कलहानाम्
सप्तमी
कलहे
कलहयोः
कलहेषु
 
एक
द्वि
बहु
प्रथमा
कलहः
कलहौ
कलहाः
सम्बोधन
कलह
कलहौ
कलहाः
द्वितीया
कलहम्
कलहौ
कलहान्
तृतीया
कलहेन
कलहाभ्याम्
कलहैः
चतुर्थी
कलहाय
कलहाभ्याम्
कलहेभ्यः
पञ्चमी
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
षष्ठी
कलहस्य
कलहयोः
कलहानाम्
सप्तमी
कलहे
कलहयोः
कलहेषु