कलयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलयमानः
कलयमानौ
कलयमानाः
सम्बोधन
कलयमान
कलयमानौ
कलयमानाः
द्वितीया
कलयमानम्
कलयमानौ
कलयमानान्
तृतीया
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
चतुर्थी
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
पञ्चमी
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
षष्ठी
कलयमानस्य
कलयमानयोः
कलयमानानाम्
सप्तमी
कलयमाने
कलयमानयोः
कलयमानेषु
 
एक
द्वि
बहु
प्रथमा
कलयमानः
कलयमानौ
कलयमानाः
सम्बोधन
कलयमान
कलयमानौ
कलयमानाः
द्वितीया
कलयमानम्
कलयमानौ
कलयमानान्
तृतीया
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
चतुर्थी
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
पञ्चमी
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
षष्ठी
कलयमानस्य
कलयमानयोः
कलयमानानाम्
सप्तमी
कलयमाने
कलयमानयोः
कलयमानेषु


अन्याः