कर्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्षणीयः
कर्षणीयौ
कर्षणीयाः
सम्बोधन
कर्षणीय
कर्षणीयौ
कर्षणीयाः
द्वितीया
कर्षणीयम्
कर्षणीयौ
कर्षणीयान्
तृतीया
कर्षणीयेन
कर्षणीयाभ्याम्
कर्षणीयैः
चतुर्थी
कर्षणीयाय
कर्षणीयाभ्याम्
कर्षणीयेभ्यः
पञ्चमी
कर्षणीयात् / कर्षणीयाद्
कर्षणीयाभ्याम्
कर्षणीयेभ्यः
षष्ठी
कर्षणीयस्य
कर्षणीययोः
कर्षणीयानाम्
सप्तमी
कर्षणीये
कर्षणीययोः
कर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्षणीयः
कर्षणीयौ
कर्षणीयाः
सम्बोधन
कर्षणीय
कर्षणीयौ
कर्षणीयाः
द्वितीया
कर्षणीयम्
कर्षणीयौ
कर्षणीयान्
तृतीया
कर्षणीयेन
कर्षणीयाभ्याम्
कर्षणीयैः
चतुर्थी
कर्षणीयाय
कर्षणीयाभ्याम्
कर्षणीयेभ्यः
पञ्चमी
कर्षणीयात् / कर्षणीयाद्
कर्षणीयाभ्याम्
कर्षणीयेभ्यः
षष्ठी
कर्षणीयस्य
कर्षणीययोः
कर्षणीयानाम्
सप्तमी
कर्षणीये
कर्षणीययोः
कर्षणीयेषु


अन्याः