कर्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वित्री
कर्वित्र्यौ
कर्वित्र्यः
सम्बोधन
कर्वित्रि
कर्वित्र्यौ
कर्वित्र्यः
द्वितीया
कर्वित्रीम्
कर्वित्र्यौ
कर्वित्रीः
तृतीया
कर्वित्र्या
कर्वित्रीभ्याम्
कर्वित्रीभिः
चतुर्थी
कर्वित्र्यै
कर्वित्रीभ्याम्
कर्वित्रीभ्यः
पञ्चमी
कर्वित्र्याः
कर्वित्रीभ्याम्
कर्वित्रीभ्यः
षष्ठी
कर्वित्र्याः
कर्वित्र्योः
कर्वित्रीणाम्
सप्तमी
कर्वित्र्याम्
कर्वित्र्योः
कर्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
कर्वित्री
कर्वित्र्यौ
कर्वित्र्यः
सम्बोधन
कर्वित्रि
कर्वित्र्यौ
कर्वित्र्यः
द्वितीया
कर्वित्रीम्
कर्वित्र्यौ
कर्वित्रीः
तृतीया
कर्वित्र्या
कर्वित्रीभ्याम्
कर्वित्रीभिः
चतुर्थी
कर्वित्र्यै
कर्वित्रीभ्याम्
कर्वित्रीभ्यः
पञ्चमी
कर्वित्र्याः
कर्वित्रीभ्याम्
कर्वित्रीभ्यः
षष्ठी
कर्वित्र्याः
कर्वित्र्योः
कर्वित्रीणाम्
सप्तमी
कर्वित्र्याम्
कर्वित्र्योः
कर्वित्रीषु


अन्याः