कर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वितव्यः
कर्वितव्यौ
कर्वितव्याः
सम्बोधन
कर्वितव्य
कर्वितव्यौ
कर्वितव्याः
द्वितीया
कर्वितव्यम्
कर्वितव्यौ
कर्वितव्यान्
तृतीया
कर्वितव्येन
कर्वितव्याभ्याम्
कर्वितव्यैः
चतुर्थी
कर्वितव्याय
कर्वितव्याभ्याम्
कर्वितव्येभ्यः
पञ्चमी
कर्वितव्यात् / कर्वितव्याद्
कर्वितव्याभ्याम्
कर्वितव्येभ्यः
षष्ठी
कर्वितव्यस्य
कर्वितव्ययोः
कर्वितव्यानाम्
सप्तमी
कर्वितव्ये
कर्वितव्ययोः
कर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्वितव्यः
कर्वितव्यौ
कर्वितव्याः
सम्बोधन
कर्वितव्य
कर्वितव्यौ
कर्वितव्याः
द्वितीया
कर्वितव्यम्
कर्वितव्यौ
कर्वितव्यान्
तृतीया
कर्वितव्येन
कर्वितव्याभ्याम्
कर्वितव्यैः
चतुर्थी
कर्वितव्याय
कर्वितव्याभ्याम्
कर्वितव्येभ्यः
पञ्चमी
कर्वितव्यात् / कर्वितव्याद्
कर्वितव्याभ्याम्
कर्वितव्येभ्यः
षष्ठी
कर्वितव्यस्य
कर्वितव्ययोः
कर्वितव्यानाम्
सप्तमी
कर्वितव्ये
कर्वितव्ययोः
कर्वितव्येषु


अन्याः