कर्वितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
सम्बोधन
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
द्वितीया
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
तृतीया
कर्वितवता
कर्वितवद्भ्याम्
कर्वितवद्भिः
चतुर्थी
कर्वितवते
कर्वितवद्भ्याम्
कर्वितवद्भ्यः
पञ्चमी
कर्वितवतः
कर्वितवद्भ्याम्
कर्वितवद्भ्यः
षष्ठी
कर्वितवतः
कर्वितवतोः
कर्वितवताम्
सप्तमी
कर्वितवति
कर्वितवतोः
कर्वितवत्सु
 
एक
द्वि
बहु
प्रथमा
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
सम्बोधन
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
द्वितीया
कर्वितवत् / कर्वितवद्
कर्वितवती
कर्वितवन्ति
तृतीया
कर्वितवता
कर्वितवद्भ्याम्
कर्वितवद्भिः
चतुर्थी
कर्वितवते
कर्वितवद्भ्याम्
कर्वितवद्भ्यः
पञ्चमी
कर्वितवतः
कर्वितवद्भ्याम्
कर्वितवद्भ्यः
षष्ठी
कर्वितवतः
कर्वितवतोः
कर्वितवताम्
सप्तमी
कर्वितवति
कर्वितवतोः
कर्वितवत्सु


अन्याः