कर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वकः
कर्वकौ
कर्वकाः
सम्बोधन
कर्वक
कर्वकौ
कर्वकाः
द्वितीया
कर्वकम्
कर्वकौ
कर्वकान्
तृतीया
कर्वकेण
कर्वकाभ्याम्
कर्वकैः
चतुर्थी
कर्वकाय
कर्वकाभ्याम्
कर्वकेभ्यः
पञ्चमी
कर्वकात् / कर्वकाद्
कर्वकाभ्याम्
कर्वकेभ्यः
षष्ठी
कर्वकस्य
कर्वकयोः
कर्वकाणाम्
सप्तमी
कर्वके
कर्वकयोः
कर्वकेषु
 
एक
द्वि
बहु
प्रथमा
कर्वकः
कर्वकौ
कर्वकाः
सम्बोधन
कर्वक
कर्वकौ
कर्वकाः
द्वितीया
कर्वकम्
कर्वकौ
कर्वकान्
तृतीया
कर्वकेण
कर्वकाभ्याम्
कर्वकैः
चतुर्थी
कर्वकाय
कर्वकाभ्याम्
कर्वकेभ्यः
पञ्चमी
कर्वकात् / कर्वकाद्
कर्वकाभ्याम्
कर्वकेभ्यः
षष्ठी
कर्वकस्य
कर्वकयोः
कर्वकाणाम्
सप्तमी
कर्वके
कर्वकयोः
कर्वकेषु


अन्याः