कर्मकाण्ड शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्मकाण्डम्
कर्मकाण्डे
कर्मकाण्डानि
सम्बोधन
कर्मकाण्ड
कर्मकाण्डे
कर्मकाण्डानि
द्वितीया
कर्मकाण्डम्
कर्मकाण्डे
कर्मकाण्डानि
तृतीया
कर्मकाण्डेन
कर्मकाण्डाभ्याम्
कर्मकाण्डैः
चतुर्थी
कर्मकाण्डाय
कर्मकाण्डाभ्याम्
कर्मकाण्डेभ्यः
पञ्चमी
कर्मकाण्डात् / कर्मकाण्डाद्
कर्मकाण्डाभ्याम्
कर्मकाण्डेभ्यः
षष्ठी
कर्मकाण्डस्य
कर्मकाण्डयोः
कर्मकाण्डानाम्
सप्तमी
कर्मकाण्डे
कर्मकाण्डयोः
कर्मकाण्डेषु
 
एक
द्वि
बहु
प्रथमा
कर्मकाण्डम्
कर्मकाण्डे
कर्मकाण्डानि
सम्बोधन
कर्मकाण्ड
कर्मकाण्डे
कर्मकाण्डानि
द्वितीया
कर्मकाण्डम्
कर्मकाण्डे
कर्मकाण्डानि
तृतीया
कर्मकाण्डेन
कर्मकाण्डाभ्याम्
कर्मकाण्डैः
चतुर्थी
कर्मकाण्डाय
कर्मकाण्डाभ्याम्
कर्मकाण्डेभ्यः
पञ्चमी
कर्मकाण्डात् / कर्मकाण्डाद्
कर्मकाण्डाभ्याम्
कर्मकाण्डेभ्यः
षष्ठी
कर्मकाण्डस्य
कर्मकाण्डयोः
कर्मकाण्डानाम्
सप्तमी
कर्मकाण्डे
कर्मकाण्डयोः
कर्मकाण्डेषु