कर्बितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बितव्यम्
कर्बितव्ये
कर्बितव्यानि
सम्बोधन
कर्बितव्य
कर्बितव्ये
कर्बितव्यानि
द्वितीया
कर्बितव्यम्
कर्बितव्ये
कर्बितव्यानि
तृतीया
कर्बितव्येन
कर्बितव्याभ्याम्
कर्बितव्यैः
चतुर्थी
कर्बितव्याय
कर्बितव्याभ्याम्
कर्बितव्येभ्यः
पञ्चमी
कर्बितव्यात् / कर्बितव्याद्
कर्बितव्याभ्याम्
कर्बितव्येभ्यः
षष्ठी
कर्बितव्यस्य
कर्बितव्ययोः
कर्बितव्यानाम्
सप्तमी
कर्बितव्ये
कर्बितव्ययोः
कर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्बितव्यम्
कर्बितव्ये
कर्बितव्यानि
सम्बोधन
कर्बितव्य
कर्बितव्ये
कर्बितव्यानि
द्वितीया
कर्बितव्यम्
कर्बितव्ये
कर्बितव्यानि
तृतीया
कर्बितव्येन
कर्बितव्याभ्याम्
कर्बितव्यैः
चतुर्थी
कर्बितव्याय
कर्बितव्याभ्याम्
कर्बितव्येभ्यः
पञ्चमी
कर्बितव्यात् / कर्बितव्याद्
कर्बितव्याभ्याम्
कर्बितव्येभ्यः
षष्ठी
कर्बितव्यस्य
कर्बितव्ययोः
कर्बितव्यानाम्
सप्तमी
कर्बितव्ये
कर्बितव्ययोः
कर्बितव्येषु


अन्याः