कर्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बकः
कर्बकौ
कर्बकाः
सम्बोधन
कर्बक
कर्बकौ
कर्बकाः
द्वितीया
कर्बकम्
कर्बकौ
कर्बकान्
तृतीया
कर्बकेण
कर्बकाभ्याम्
कर्बकैः
चतुर्थी
कर्बकाय
कर्बकाभ्याम्
कर्बकेभ्यः
पञ्चमी
कर्बकात् / कर्बकाद्
कर्बकाभ्याम्
कर्बकेभ्यः
षष्ठी
कर्बकस्य
कर्बकयोः
कर्बकाणाम्
सप्तमी
कर्बके
कर्बकयोः
कर्बकेषु
 
एक
द्वि
बहु
प्रथमा
कर्बकः
कर्बकौ
कर्बकाः
सम्बोधन
कर्बक
कर्बकौ
कर्बकाः
द्वितीया
कर्बकम्
कर्बकौ
कर्बकान्
तृतीया
कर्बकेण
कर्बकाभ्याम्
कर्बकैः
चतुर्थी
कर्बकाय
कर्बकाभ्याम्
कर्बकेभ्यः
पञ्चमी
कर्बकात् / कर्बकाद्
कर्बकाभ्याम्
कर्बकेभ्यः
षष्ठी
कर्बकस्य
कर्बकयोः
कर्बकाणाम्
सप्तमी
कर्बके
कर्बकयोः
कर्बकेषु


अन्याः