कर्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दितव्यम्
कर्दितव्ये
कर्दितव्यानि
सम्बोधन
कर्दितव्य
कर्दितव्ये
कर्दितव्यानि
द्वितीया
कर्दितव्यम्
कर्दितव्ये
कर्दितव्यानि
तृतीया
कर्दितव्येन
कर्दितव्याभ्याम्
कर्दितव्यैः
चतुर्थी
कर्दितव्याय
कर्दितव्याभ्याम्
कर्दितव्येभ्यः
पञ्चमी
कर्दितव्यात् / कर्दितव्याद्
कर्दितव्याभ्याम्
कर्दितव्येभ्यः
षष्ठी
कर्दितव्यस्य
कर्दितव्ययोः
कर्दितव्यानाम्
सप्तमी
कर्दितव्ये
कर्दितव्ययोः
कर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्दितव्यम्
कर्दितव्ये
कर्दितव्यानि
सम्बोधन
कर्दितव्य
कर्दितव्ये
कर्दितव्यानि
द्वितीया
कर्दितव्यम्
कर्दितव्ये
कर्दितव्यानि
तृतीया
कर्दितव्येन
कर्दितव्याभ्याम्
कर्दितव्यैः
चतुर्थी
कर्दितव्याय
कर्दितव्याभ्याम्
कर्दितव्येभ्यः
पञ्चमी
कर्दितव्यात् / कर्दितव्याद्
कर्दितव्याभ्याम्
कर्दितव्येभ्यः
षष्ठी
कर्दितव्यस्य
कर्दितव्ययोः
कर्दितव्यानाम्
सप्तमी
कर्दितव्ये
कर्दितव्ययोः
कर्दितव्येषु


अन्याः