कर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दनीयः
कर्दनीयौ
कर्दनीयाः
सम्बोधन
कर्दनीय
कर्दनीयौ
कर्दनीयाः
द्वितीया
कर्दनीयम्
कर्दनीयौ
कर्दनीयान्
तृतीया
कर्दनीयेन
कर्दनीयाभ्याम्
कर्दनीयैः
चतुर्थी
कर्दनीयाय
कर्दनीयाभ्याम्
कर्दनीयेभ्यः
पञ्चमी
कर्दनीयात् / कर्दनीयाद्
कर्दनीयाभ्याम्
कर्दनीयेभ्यः
षष्ठी
कर्दनीयस्य
कर्दनीययोः
कर्दनीयानाम्
सप्तमी
कर्दनीये
कर्दनीययोः
कर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्दनीयः
कर्दनीयौ
कर्दनीयाः
सम्बोधन
कर्दनीय
कर्दनीयौ
कर्दनीयाः
द्वितीया
कर्दनीयम्
कर्दनीयौ
कर्दनीयान्
तृतीया
कर्दनीयेन
कर्दनीयाभ्याम्
कर्दनीयैः
चतुर्थी
कर्दनीयाय
कर्दनीयाभ्याम्
कर्दनीयेभ्यः
पञ्चमी
कर्दनीयात् / कर्दनीयाद्
कर्दनीयाभ्याम्
कर्दनीयेभ्यः
षष्ठी
कर्दनीयस्य
कर्दनीययोः
कर्दनीयानाम्
सप्तमी
कर्दनीये
कर्दनीययोः
कर्दनीयेषु


अन्याः