कर्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्ता
कर्तारौ
कर्तारः
सम्बोधन
कर्तः
कर्तारौ
कर्तारः
द्वितीया
कर्तारम्
कर्तारौ
कर्तॄन्
तृतीया
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
चतुर्थी
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
पञ्चमी
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
षष्ठी
कर्तुः
कर्त्रोः
कर्तॄणाम्
सप्तमी
कर्तरि
कर्त्रोः
कर्तृषु
 
एक
द्वि
बहु
प्रथमा
कर्ता
कर्तारौ
कर्तारः
सम्बोधन
कर्तः
कर्तारौ
कर्तारः
द्वितीया
कर्तारम्
कर्तारौ
कर्तॄन्
तृतीया
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
चतुर्थी
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
पञ्चमी
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
षष्ठी
कर्तुः
कर्त्रोः
कर्तॄणाम्
सप्तमी
कर्तरि
कर्त्रोः
कर्तृषु


अन्याः