कर्तितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तितव्यः
कर्तितव्यौ
कर्तितव्याः
सम्बोधन
कर्तितव्य
कर्तितव्यौ
कर्तितव्याः
द्वितीया
कर्तितव्यम्
कर्तितव्यौ
कर्तितव्यान्
तृतीया
कर्तितव्येन
कर्तितव्याभ्याम्
कर्तितव्यैः
चतुर्थी
कर्तितव्याय
कर्तितव्याभ्याम्
कर्तितव्येभ्यः
पञ्चमी
कर्तितव्यात् / कर्तितव्याद्
कर्तितव्याभ्याम्
कर्तितव्येभ्यः
षष्ठी
कर्तितव्यस्य
कर्तितव्ययोः
कर्तितव्यानाम्
सप्तमी
कर्तितव्ये
कर्तितव्ययोः
कर्तितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्तितव्यः
कर्तितव्यौ
कर्तितव्याः
सम्बोधन
कर्तितव्य
कर्तितव्यौ
कर्तितव्याः
द्वितीया
कर्तितव्यम्
कर्तितव्यौ
कर्तितव्यान्
तृतीया
कर्तितव्येन
कर्तितव्याभ्याम्
कर्तितव्यैः
चतुर्थी
कर्तितव्याय
कर्तितव्याभ्याम्
कर्तितव्येभ्यः
पञ्चमी
कर्तितव्यात् / कर्तितव्याद्
कर्तितव्याभ्याम्
कर्तितव्येभ्यः
षष्ठी
कर्तितव्यस्य
कर्तितव्ययोः
कर्तितव्यानाम्
सप्तमी
कर्तितव्ये
कर्तितव्ययोः
कर्तितव्येषु


अन्याः