कर्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तनीयः
कर्तनीयौ
कर्तनीयाः
सम्बोधन
कर्तनीय
कर्तनीयौ
कर्तनीयाः
द्वितीया
कर्तनीयम्
कर्तनीयौ
कर्तनीयान्
तृतीया
कर्तनीयेन
कर्तनीयाभ्याम्
कर्तनीयैः
चतुर्थी
कर्तनीयाय
कर्तनीयाभ्याम्
कर्तनीयेभ्यः
पञ्चमी
कर्तनीयात् / कर्तनीयाद्
कर्तनीयाभ्याम्
कर्तनीयेभ्यः
षष्ठी
कर्तनीयस्य
कर्तनीययोः
कर्तनीयानाम्
सप्तमी
कर्तनीये
कर्तनीययोः
कर्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्तनीयः
कर्तनीयौ
कर्तनीयाः
सम्बोधन
कर्तनीय
कर्तनीयौ
कर्तनीयाः
द्वितीया
कर्तनीयम्
कर्तनीयौ
कर्तनीयान्
तृतीया
कर्तनीयेन
कर्तनीयाभ्याम्
कर्तनीयैः
चतुर्थी
कर्तनीयाय
कर्तनीयाभ्याम्
कर्तनीयेभ्यः
पञ्चमी
कर्तनीयात् / कर्तनीयाद्
कर्तनीयाभ्याम्
कर्तनीयेभ्यः
षष्ठी
कर्तनीयस्य
कर्तनीययोः
कर्तनीयानाम्
सप्तमी
कर्तनीये
कर्तनीययोः
कर्तनीयेषु


अन्याः