कर्णवेष्टक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णवेष्टक्यः
कर्णवेष्टक्यौ
कर्णवेष्टक्याः
सम्बोधन
कर्णवेष्टक्य
कर्णवेष्टक्यौ
कर्णवेष्टक्याः
द्वितीया
कर्णवेष्टक्यम्
कर्णवेष्टक्यौ
कर्णवेष्टक्यान्
तृतीया
कर्णवेष्टक्येन
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्यैः
चतुर्थी
कर्णवेष्टक्याय
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्येभ्यः
पञ्चमी
कर्णवेष्टक्यात् / कर्णवेष्टक्याद्
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्येभ्यः
षष्ठी
कर्णवेष्टक्यस्य
कर्णवेष्टक्ययोः
कर्णवेष्टक्यानाम्
सप्तमी
कर्णवेष्टक्ये
कर्णवेष्टक्ययोः
कर्णवेष्टक्येषु
 
एक
द्वि
बहु
प्रथमा
कर्णवेष्टक्यः
कर्णवेष्टक्यौ
कर्णवेष्टक्याः
सम्बोधन
कर्णवेष्टक्य
कर्णवेष्टक्यौ
कर्णवेष्टक्याः
द्वितीया
कर्णवेष्टक्यम्
कर्णवेष्टक्यौ
कर्णवेष्टक्यान्
तृतीया
कर्णवेष्टक्येन
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्यैः
चतुर्थी
कर्णवेष्टक्याय
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्येभ्यः
पञ्चमी
कर्णवेष्टक्यात् / कर्णवेष्टक्याद्
कर्णवेष्टक्याभ्याम्
कर्णवेष्टक्येभ्यः
षष्ठी
कर्णवेष्टक्यस्य
कर्णवेष्टक्ययोः
कर्णवेष्टक्यानाम्
सप्तमी
कर्णवेष्टक्ये
कर्णवेष्टक्ययोः
कर्णवेष्टक्येषु


अन्याः