कर्णवेष्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णवेष्टकः
कर्णवेष्टकौ
कर्णवेष्टकाः
सम्बोधन
कर्णवेष्टक
कर्णवेष्टकौ
कर्णवेष्टकाः
द्वितीया
कर्णवेष्टकम्
कर्णवेष्टकौ
कर्णवेष्टकान्
तृतीया
कर्णवेष्टकेन
कर्णवेष्टकाभ्याम्
कर्णवेष्टकैः
चतुर्थी
कर्णवेष्टकाय
कर्णवेष्टकाभ्याम्
कर्णवेष्टकेभ्यः
पञ्चमी
कर्णवेष्टकात् / कर्णवेष्टकाद्
कर्णवेष्टकाभ्याम्
कर्णवेष्टकेभ्यः
षष्ठी
कर्णवेष्टकस्य
कर्णवेष्टकयोः
कर्णवेष्टकानाम्
सप्तमी
कर्णवेष्टके
कर्णवेष्टकयोः
कर्णवेष्टकेषु
 
एक
द्वि
बहु
प्रथमा
कर्णवेष्टकः
कर्णवेष्टकौ
कर्णवेष्टकाः
सम्बोधन
कर्णवेष्टक
कर्णवेष्टकौ
कर्णवेष्टकाः
द्वितीया
कर्णवेष्टकम्
कर्णवेष्टकौ
कर्णवेष्टकान्
तृतीया
कर्णवेष्टकेन
कर्णवेष्टकाभ्याम्
कर्णवेष्टकैः
चतुर्थी
कर्णवेष्टकाय
कर्णवेष्टकाभ्याम्
कर्णवेष्टकेभ्यः
पञ्चमी
कर्णवेष्टकात् / कर्णवेष्टकाद्
कर्णवेष्टकाभ्याम्
कर्णवेष्टकेभ्यः
षष्ठी
कर्णवेष्टकस्य
कर्णवेष्टकयोः
कर्णवेष्टकानाम्
सप्तमी
कर्णवेष्टके
कर्णवेष्टकयोः
कर्णवेष्टकेषु