कर्णयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णयितव्यः
कर्णयितव्यौ
कर्णयितव्याः
सम्बोधन
कर्णयितव्य
कर्णयितव्यौ
कर्णयितव्याः
द्वितीया
कर्णयितव्यम्
कर्णयितव्यौ
कर्णयितव्यान्
तृतीया
कर्णयितव्येन
कर्णयितव्याभ्याम्
कर्णयितव्यैः
चतुर्थी
कर्णयितव्याय
कर्णयितव्याभ्याम्
कर्णयितव्येभ्यः
पञ्चमी
कर्णयितव्यात् / कर्णयितव्याद्
कर्णयितव्याभ्याम्
कर्णयितव्येभ्यः
षष्ठी
कर्णयितव्यस्य
कर्णयितव्ययोः
कर्णयितव्यानाम्
सप्तमी
कर्णयितव्ये
कर्णयितव्ययोः
कर्णयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्णयितव्यः
कर्णयितव्यौ
कर्णयितव्याः
सम्बोधन
कर्णयितव्य
कर्णयितव्यौ
कर्णयितव्याः
द्वितीया
कर्णयितव्यम्
कर्णयितव्यौ
कर्णयितव्यान्
तृतीया
कर्णयितव्येन
कर्णयितव्याभ्याम्
कर्णयितव्यैः
चतुर्थी
कर्णयितव्याय
कर्णयितव्याभ्याम्
कर्णयितव्येभ्यः
पञ्चमी
कर्णयितव्यात् / कर्णयितव्याद्
कर्णयितव्याभ्याम्
कर्णयितव्येभ्यः
षष्ठी
कर्णयितव्यस्य
कर्णयितव्ययोः
कर्णयितव्यानाम्
सप्तमी
कर्णयितव्ये
कर्णयितव्ययोः
कर्णयितव्येषु


अन्याः