कर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्जितव्यः
कर्जितव्यौ
कर्जितव्याः
सम्बोधन
कर्जितव्य
कर्जितव्यौ
कर्जितव्याः
द्वितीया
कर्जितव्यम्
कर्जितव्यौ
कर्जितव्यान्
तृतीया
कर्जितव्येन
कर्जितव्याभ्याम्
कर्जितव्यैः
चतुर्थी
कर्जितव्याय
कर्जितव्याभ्याम्
कर्जितव्येभ्यः
पञ्चमी
कर्जितव्यात् / कर्जितव्याद्
कर्जितव्याभ्याम्
कर्जितव्येभ्यः
षष्ठी
कर्जितव्यस्य
कर्जितव्ययोः
कर्जितव्यानाम्
सप्तमी
कर्जितव्ये
कर्जितव्ययोः
कर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्जितव्यः
कर्जितव्यौ
कर्जितव्याः
सम्बोधन
कर्जितव्य
कर्जितव्यौ
कर्जितव्याः
द्वितीया
कर्जितव्यम्
कर्जितव्यौ
कर्जितव्यान्
तृतीया
कर्जितव्येन
कर्जितव्याभ्याम्
कर्जितव्यैः
चतुर्थी
कर्जितव्याय
कर्जितव्याभ्याम्
कर्जितव्येभ्यः
पञ्चमी
कर्जितव्यात् / कर्जितव्याद्
कर्जितव्याभ्याम्
कर्जितव्येभ्यः
षष्ठी
कर्जितव्यस्य
कर्जितव्ययोः
कर्जितव्यानाम्
सप्तमी
कर्जितव्ये
कर्जितव्ययोः
कर्जितव्येषु


अन्याः