कर्कन्धू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्कन्धूः
कर्कन्ध्वौ
कर्कन्ध्वः
सम्बोधन
कर्कन्धूः
कर्कन्ध्वौ
कर्कन्ध्वः
द्वितीया
कर्कन्धूम्
कर्कन्ध्वौ
कर्कन्धून्
तृतीया
कर्कन्ध्वा
कर्कन्धूभ्याम्
कर्कन्धूभिः
चतुर्थी
कर्कन्ध्वे
कर्कन्धूभ्याम्
कर्कन्धूभ्यः
पञ्चमी
कर्कन्ध्वः
कर्कन्धूभ्याम्
कर्कन्धूभ्यः
षष्ठी
कर्कन्ध्वः
कर्कन्ध्वोः
कर्कन्ध्वाम्
सप्तमी
कर्कन्ध्वि
कर्कन्ध्वोः
कर्कन्धूषु
 
एक
द्वि
बहु
प्रथमा
कर्कन्धूः
कर्कन्ध्वौ
कर्कन्ध्वः
सम्बोधन
कर्कन्धूः
कर्कन्ध्वौ
कर्कन्ध्वः
द्वितीया
कर्कन्धूम्
कर्कन्ध्वौ
कर्कन्धून्
तृतीया
कर्कन्ध्वा
कर्कन्धूभ्याम्
कर्कन्धूभिः
चतुर्थी
कर्कन्ध्वे
कर्कन्धूभ्याम्
कर्कन्धूभ्यः
पञ्चमी
कर्कन्ध्वः
कर्कन्धूभ्याम्
कर्कन्धूभ्यः
षष्ठी
कर्कन्ध्वः
कर्कन्ध्वोः
कर्कन्ध्वाम्
सप्तमी
कर्कन्ध्वि
कर्कन्ध्वोः
कर्कन्धूषु