कर्कटक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्कटकम्
कर्कटके
कर्कटकानि
सम्बोधन
कर्कटक
कर्कटके
कर्कटकानि
द्वितीया
कर्कटकम्
कर्कटके
कर्कटकानि
तृतीया
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
चतुर्थी
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
पञ्चमी
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
षष्ठी
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
सप्तमी
कर्कटके
कर्कटकयोः
कर्कटकेषु
 
एक
द्वि
बहु
प्रथमा
कर्कटकम्
कर्कटके
कर्कटकानि
सम्बोधन
कर्कटक
कर्कटके
कर्कटकानि
द्वितीया
कर्कटकम्
कर्कटके
कर्कटकानि
तृतीया
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
चतुर्थी
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
पञ्चमी
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
षष्ठी
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
सप्तमी
कर्कटके
कर्कटकयोः
कर्कटकेषु


अन्याः