करणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करणीयः
करणीयौ
करणीयाः
सम्बोधन
करणीय
करणीयौ
करणीयाः
द्वितीया
करणीयम्
करणीयौ
करणीयान्
तृतीया
करणीयेन
करणीयाभ्याम्
करणीयैः
चतुर्थी
करणीयाय
करणीयाभ्याम्
करणीयेभ्यः
पञ्चमी
करणीयात् / करणीयाद्
करणीयाभ्याम्
करणीयेभ्यः
षष्ठी
करणीयस्य
करणीययोः
करणीयानाम्
सप्तमी
करणीये
करणीययोः
करणीयेषु
 
एक
द्वि
बहु
प्रथमा
करणीयः
करणीयौ
करणीयाः
सम्बोधन
करणीय
करणीयौ
करणीयाः
द्वितीया
करणीयम्
करणीयौ
करणीयान्
तृतीया
करणीयेन
करणीयाभ्याम्
करणीयैः
चतुर्थी
करणीयाय
करणीयाभ्याम्
करणीयेभ्यः
पञ्चमी
करणीयात् / करणीयाद्
करणीयाभ्याम्
करणीयेभ्यः
षष्ठी
करणीयस्य
करणीययोः
करणीयानाम्
सप्तमी
करणीये
करणीययोः
करणीयेषु


अन्याः