कबमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबमानम्
कबमाने
कबमानानि
सम्बोधन
कबमान
कबमाने
कबमानानि
द्वितीया
कबमानम्
कबमाने
कबमानानि
तृतीया
कबमानेन
कबमानाभ्याम्
कबमानैः
चतुर्थी
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
पञ्चमी
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
षष्ठी
कबमानस्य
कबमानयोः
कबमानानाम्
सप्तमी
कबमाने
कबमानयोः
कबमानेषु
 
एक
द्वि
बहु
प्रथमा
कबमानम्
कबमाने
कबमानानि
सम्बोधन
कबमान
कबमाने
कबमानानि
द्वितीया
कबमानम्
कबमाने
कबमानानि
तृतीया
कबमानेन
कबमानाभ्याम्
कबमानैः
चतुर्थी
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
पञ्चमी
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
षष्ठी
कबमानस्य
कबमानयोः
कबमानानाम्
सप्तमी
कबमाने
कबमानयोः
कबमानेषु


अन्याः