कबमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबमानः
कबमानौ
कबमानाः
सम्बोधन
कबमान
कबमानौ
कबमानाः
द्वितीया
कबमानम्
कबमानौ
कबमानान्
तृतीया
कबमानेन
कबमानाभ्याम्
कबमानैः
चतुर्थी
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
पञ्चमी
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
षष्ठी
कबमानस्य
कबमानयोः
कबमानानाम्
सप्तमी
कबमाने
कबमानयोः
कबमानेषु
 
एक
द्वि
बहु
प्रथमा
कबमानः
कबमानौ
कबमानाः
सम्बोधन
कबमान
कबमानौ
कबमानाः
द्वितीया
कबमानम्
कबमानौ
कबमानान्
तृतीया
कबमानेन
कबमानाभ्याम्
कबमानैः
चतुर्थी
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
पञ्चमी
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
षष्ठी
कबमानस्य
कबमानयोः
कबमानानाम्
सप्तमी
कबमाने
कबमानयोः
कबमानेषु


अन्याः