कपित्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कपित्थः
कपित्थौ
कपित्थाः
सम्बोधन
कपित्थ
कपित्थौ
कपित्थाः
द्वितीया
कपित्थम्
कपित्थौ
कपित्थान्
तृतीया
कपित्थेन
कपित्थाभ्याम्
कपित्थैः
चतुर्थी
कपित्थाय
कपित्थाभ्याम्
कपित्थेभ्यः
पञ्चमी
कपित्थात् / कपित्थाद्
कपित्थाभ्याम्
कपित्थेभ्यः
षष्ठी
कपित्थस्य
कपित्थयोः
कपित्थानाम्
सप्तमी
कपित्थे
कपित्थयोः
कपित्थेषु
 
एक
द्वि
बहु
प्रथमा
कपित्थः
कपित्थौ
कपित्थाः
सम्बोधन
कपित्थ
कपित्थौ
कपित्थाः
द्वितीया
कपित्थम्
कपित्थौ
कपित्थान्
तृतीया
कपित्थेन
कपित्थाभ्याम्
कपित्थैः
चतुर्थी
कपित्थाय
कपित्थाभ्याम्
कपित्थेभ्यः
पञ्चमी
कपित्थात् / कपित्थाद्
कपित्थाभ्याम्
कपित्थेभ्यः
षष्ठी
कपित्थस्य
कपित्थयोः
कपित्थानाम्
सप्तमी
कपित्थे
कपित्थयोः
कपित्थेषु