कपिञ्जल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
सम्बोधन
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
द्वितीया
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
तृतीया
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
चतुर्थी
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
पञ्चमी
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
षष्ठी
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
सप्तमी
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु
 
एक
द्वि
बहु
प्रथमा
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
सम्बोधन
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
द्वितीया
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
तृतीया
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
चतुर्थी
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
पञ्चमी
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
षष्ठी
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
सप्तमी
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु